व्रह्मांन्ड विजय कवच

व्रह्मान्डविजय कवच


कवचं भृगु विप्रन्द्र शंकरस्य महात्मनः।
व्राह्मान्डविजयं नाम सर्वावयवरक्षनम॥
पुरा दुर्वासमा दत्तं मत्स्यराजाय धीमते।
दत्वा पडक्षरं मन्त्रं सर्वपापप्रनाशनम्॥
स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम।
अस्त्र शस्त्रे जले वाहनो सिद्धिश्चन्नास्ति संशय॥
यद घृत्वा पठनात सिद्धो दुर्वासा विश्वपुजित।
योगीषव्यो महायोगी पठनाद धारनाद यतः॥
यद घृत्वा वामदेवश्च देवलश्च्यवन स्वयम।
अगस्त्यश्च पुलस्त्यश्च वभुव विश्वपुजित॥
ॐ नमः शिवायेति च मस्तकम मे सदा९वतु।
ॐ नमः शिवायेति च स्वाहा भालम सदा९वतु॥
ॐ ही श्री कली शिवायेति स्वाहा नेत्रे सदा९वतु।
ॐ ही कली हुं शिवायते नमो मे पातु नासिकाम॥
ॐ नमः शिवाय शान्ताय स्वाहा कन्ठं सदा९वतु।
ॐ ही श्री हुं संहारकत्रे स्वाहा कर्नो सदा९वतु॥
ॐ ही श्री पञ्चवकत्राय स्वाहा दन्तं सदा९वतु।
ॐ ही महेशाय स्वाहा चाधरं पातु मे सदा॥
ॐ ही श्री कली त्रिनेत्राय स्वाहा केशान सदा९वतु।
ॐ ही ऐ महादेवाय स्वाहा वक्ष्य सदा९वतु॥
ॐ ही श्री कली ऐ रूद्राय स्वाहा नाभिं सदा९वतु।
ॐ ही ऐ श्री इश्वराय स्वाहा पूष्ठं सदा९वतु॥
ॐ ही कली मृत्युञ्जयाय स्वाहा भुवो सदा९वतु।
ॐ ही कली ईशानाय स्वाहा पाश्व सदा९वतु॥
ॐ ही ईश्वराय स्वाहा उदरं पातु मे सदा।
ॐ श्री कली मृत्युञ्जयाय स्वाहा वाहु सदा९वतु॥
ॐ ही श्री कली इश्वराय स्वाहा पातु करो मम।
ॐ महेश्वराय रूद्राय नितम्वं पातु मे सदा॥
ॐ ही श्री भूतनाथाय स्वाहा पादो सदा९वतु।
ॐ सर्वश्वराय सर्वय स्वाहा सर्व सदा९वतु॥

Post a Comment

0 Comments